B 373-26 Prātaḥkṛtya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/26
Title: Prātaḥkṛtya
Dimensions: 23.7 x 9.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1305
Remarks:


Reel No. B 373-26 Inventory No. 54714

Title Prātaḥkṛtya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.7 x 9.4 cm

Folios 2

Lines per Folio 9

Foliation figures in the middle left-hand margin of the verso with the marginal title prātaḥsaṃdhyā

Place of Deposit NAK

Accession No. 8/566

Manuscript Features

Text seems nearly to end.

Excerpts

«Beginning: »

❖ oṃ namaḥ śrīgaṇeśāya || ||

sādhako brāhme muhūrtte cotthāya parityajyāsanaḥ karacaraṇamukhakamalāni prakhyā(!)lya muditamanāḥ svaśirasi gurupādukāṃ dhyāyet ||

sahasradalapaṃkaje sakara(!)śītaraśmiprabhaṃ

varābhayakarāmbujaṃ nijakulenasaṃliṣitaṃ(!)

prasannavadanekṣaṇaṃ sakaladevatārūpiṇaṃ

smarec chirasi haṃsagaṃ karuṇayāvatīrṇṇa[ṃ] guruṃ

laṃpṛthivyātmakaṃ gandhaṃ namaḥ || (fol. 1v1–5)

«End: »

tataḥ prāṇāyāmatrayaṃ ṣaḍaṅganyāsaṃ vidhāya nirurddha(!)saptopari dvārasthi (!) nimajjet || tato(!) ātmatattvāya svāhā || vidyātattvāya svāhā || śivatattvāy asvāhā || ityācāmya samk kalaśamudrayā tajjalena śirasi(!) bhisīcya gātraṃ prokṣānyad vāsasi paridhāya dvādaśatilakair alaṃkṛtaḥ kuśahastaḥ sandhyāvandanaṃ kuryyāt || || (fol. 2v3–7)

«Sub-colophon: »

iti prāta[ḥ]kṛtyaṃ | ||| (fol. 2v1)

Microfilm Details

Reel No. B 373/26

Date of Filming 01-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-08-2009

Bibliography