B 373-26 Prātaḥkṛtya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/26
Title: Prātaḥkṛtya
Dimensions: 23.7 x 9.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1305
Remarks:
Reel No. B 373-26 Inventory No. 54714
Title Prātaḥkṛtya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.7 x 9.4 cm
Folios 2
Lines per Folio 9
Foliation figures in the middle left-hand margin of the verso with the marginal title prātaḥsaṃdhyā
Place of Deposit NAK
Accession No. 8/566
Manuscript Features
Text seems nearly to end.
Excerpts
«Beginning: »
❖ oṃ namaḥ śrīgaṇeśāya || ||
sādhako brāhme muhūrtte cotthāya parityajyāsanaḥ karacaraṇamukhakamalāni prakhyā(!)lya muditamanāḥ svaśirasi gurupādukāṃ dhyāyet ||
sahasradalapaṃkaje sakara(!)śītaraśmiprabhaṃ
varābhayakarāmbujaṃ nijakulenasaṃliṣitaṃ(!)
prasannavadanekṣaṇaṃ sakaladevatārūpiṇaṃ
smarec chirasi haṃsagaṃ karuṇayāvatīrṇṇa[ṃ] guruṃ
laṃpṛthivyātmakaṃ gandhaṃ namaḥ || (fol. 1v1–5)
«End: »
tataḥ prāṇāyāmatrayaṃ ṣaḍaṅganyāsaṃ vidhāya nirurddha(!)saptopari dvārasthi (!) nimajjet || tato(!) ātmatattvāya svāhā || vidyātattvāya svāhā || śivatattvāy asvāhā || ityācāmya samk kalaśamudrayā tajjalena śirasi(!) bhisīcya gātraṃ prokṣānyad vāsasi paridhāya dvādaśatilakair alaṃkṛtaḥ kuśahastaḥ sandhyāvandanaṃ kuryyāt || || (fol. 2v3–7)
«Sub-colophon: »
iti prāta[ḥ]kṛtyaṃ | ||| (fol. 2v1)
Microfilm Details
Reel No. B 373/26
Date of Filming 01-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 04-08-2009
Bibliography